Declension table of ?mañjuśrīyaśa

Deva

MasculineSingularDualPlural
Nominativemañjuśrīyaśaḥ mañjuśrīyaśau mañjuśrīyaśāḥ
Vocativemañjuśrīyaśa mañjuśrīyaśau mañjuśrīyaśāḥ
Accusativemañjuśrīyaśam mañjuśrīyaśau mañjuśrīyaśān
Instrumentalmañjuśrīyaśena mañjuśrīyaśābhyām mañjuśrīyaśaiḥ mañjuśrīyaśebhiḥ
Dativemañjuśrīyaśāya mañjuśrīyaśābhyām mañjuśrīyaśebhyaḥ
Ablativemañjuśrīyaśāt mañjuśrīyaśābhyām mañjuśrīyaśebhyaḥ
Genitivemañjuśrīyaśasya mañjuśrīyaśayoḥ mañjuśrīyaśānām
Locativemañjuśrīyaśe mañjuśrīyaśayoḥ mañjuśrīyaśeṣu

Compound mañjuśrīyaśa -

Adverb -mañjuśrīyaśam -mañjuśrīyaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria