Declension table of mañjuśrīnāmasaṅgīti

Deva

FeminineSingularDualPlural
Nominativemañjuśrīnāmasaṅgītiḥ mañjuśrīnāmasaṅgītī mañjuśrīnāmasaṅgītayaḥ
Vocativemañjuśrīnāmasaṅgīte mañjuśrīnāmasaṅgītī mañjuśrīnāmasaṅgītayaḥ
Accusativemañjuśrīnāmasaṅgītim mañjuśrīnāmasaṅgītī mañjuśrīnāmasaṅgītīḥ
Instrumentalmañjuśrīnāmasaṅgītyā mañjuśrīnāmasaṅgītibhyām mañjuśrīnāmasaṅgītibhiḥ
Dativemañjuśrīnāmasaṅgītyai mañjuśrīnāmasaṅgītaye mañjuśrīnāmasaṅgītibhyām mañjuśrīnāmasaṅgītibhyaḥ
Ablativemañjuśrīnāmasaṅgītyāḥ mañjuśrīnāmasaṅgīteḥ mañjuśrīnāmasaṅgītibhyām mañjuśrīnāmasaṅgītibhyaḥ
Genitivemañjuśrīnāmasaṅgītyāḥ mañjuśrīnāmasaṅgīteḥ mañjuśrīnāmasaṅgītyoḥ mañjuśrīnāmasaṅgītīnām
Locativemañjuśrīnāmasaṅgītyām mañjuśrīnāmasaṅgītau mañjuśrīnāmasaṅgītyoḥ mañjuśrīnāmasaṅgītiṣu

Compound mañjuśrīnāmasaṅgīti -

Adverb -mañjuśrīnāmasaṅgīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria