Declension table of mañjūṣā

Deva

FeminineSingularDualPlural
Nominativemañjūṣā mañjūṣe mañjūṣāḥ
Vocativemañjūṣe mañjūṣe mañjūṣāḥ
Accusativemañjūṣām mañjūṣe mañjūṣāḥ
Instrumentalmañjūṣayā mañjūṣābhyām mañjūṣābhiḥ
Dativemañjūṣāyai mañjūṣābhyām mañjūṣābhyaḥ
Ablativemañjūṣāyāḥ mañjūṣābhyām mañjūṣābhyaḥ
Genitivemañjūṣāyāḥ mañjūṣayoḥ mañjūṣāṇām
Locativemañjūṣāyām mañjūṣayoḥ mañjūṣāsu

Adverb -mañjūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria