Declension table of mañjīrā

Deva

FeminineSingularDualPlural
Nominativemañjīrā mañjīre mañjīrāḥ
Vocativemañjīre mañjīre mañjīrāḥ
Accusativemañjīrām mañjīre mañjīrāḥ
Instrumentalmañjīrayā mañjīrābhyām mañjīrābhiḥ
Dativemañjīrāyai mañjīrābhyām mañjīrābhyaḥ
Ablativemañjīrāyāḥ mañjīrābhyām mañjīrābhyaḥ
Genitivemañjīrāyāḥ mañjīrayoḥ mañjīrāṇām
Locativemañjīrāyām mañjīrayoḥ mañjīrāsu

Adverb -mañjīram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria