Declension table of mañjiṣṭhakula

Deva

NeuterSingularDualPlural
Nominativemañjiṣṭhakulam mañjiṣṭhakule mañjiṣṭhakulāni
Vocativemañjiṣṭhakula mañjiṣṭhakule mañjiṣṭhakulāni
Accusativemañjiṣṭhakulam mañjiṣṭhakule mañjiṣṭhakulāni
Instrumentalmañjiṣṭhakulena mañjiṣṭhakulābhyām mañjiṣṭhakulaiḥ
Dativemañjiṣṭhakulāya mañjiṣṭhakulābhyām mañjiṣṭhakulebhyaḥ
Ablativemañjiṣṭhakulāt mañjiṣṭhakulābhyām mañjiṣṭhakulebhyaḥ
Genitivemañjiṣṭhakulasya mañjiṣṭhakulayoḥ mañjiṣṭhakulānām
Locativemañjiṣṭhakule mañjiṣṭhakulayoḥ mañjiṣṭhakuleṣu

Compound mañjiṣṭhakula -

Adverb -mañjiṣṭhakulam -mañjiṣṭhakulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria