Declension table of mañjiṣṭhā

Deva

FeminineSingularDualPlural
Nominativemañjiṣṭhā mañjiṣṭhe mañjiṣṭhāḥ
Vocativemañjiṣṭhe mañjiṣṭhe mañjiṣṭhāḥ
Accusativemañjiṣṭhām mañjiṣṭhe mañjiṣṭhāḥ
Instrumentalmañjiṣṭhayā mañjiṣṭhābhyām mañjiṣṭhābhiḥ
Dativemañjiṣṭhāyai mañjiṣṭhābhyām mañjiṣṭhābhyaḥ
Ablativemañjiṣṭhāyāḥ mañjiṣṭhābhyām mañjiṣṭhābhyaḥ
Genitivemañjiṣṭhāyāḥ mañjiṣṭhayoḥ mañjiṣṭhānām
Locativemañjiṣṭhāyām mañjiṣṭhayoḥ mañjiṣṭhāsu

Adverb -mañjiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria