Declension table of mañjiṣṭha

Deva

NeuterSingularDualPlural
Nominativemañjiṣṭham mañjiṣṭhe mañjiṣṭhāni
Vocativemañjiṣṭha mañjiṣṭhe mañjiṣṭhāni
Accusativemañjiṣṭham mañjiṣṭhe mañjiṣṭhāni
Instrumentalmañjiṣṭhena mañjiṣṭhābhyām mañjiṣṭhaiḥ
Dativemañjiṣṭhāya mañjiṣṭhābhyām mañjiṣṭhebhyaḥ
Ablativemañjiṣṭhāt mañjiṣṭhābhyām mañjiṣṭhebhyaḥ
Genitivemañjiṣṭhasya mañjiṣṭhayoḥ mañjiṣṭhānām
Locativemañjiṣṭhe mañjiṣṭhayoḥ mañjiṣṭheṣu

Compound mañjiṣṭha -

Adverb -mañjiṣṭham -mañjiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria