Declension table of ?mañjayitavyā

Deva

FeminineSingularDualPlural
Nominativemañjayitavyā mañjayitavye mañjayitavyāḥ
Vocativemañjayitavye mañjayitavye mañjayitavyāḥ
Accusativemañjayitavyām mañjayitavye mañjayitavyāḥ
Instrumentalmañjayitavyayā mañjayitavyābhyām mañjayitavyābhiḥ
Dativemañjayitavyāyai mañjayitavyābhyām mañjayitavyābhyaḥ
Ablativemañjayitavyāyāḥ mañjayitavyābhyām mañjayitavyābhyaḥ
Genitivemañjayitavyāyāḥ mañjayitavyayoḥ mañjayitavyānām
Locativemañjayitavyāyām mañjayitavyayoḥ mañjayitavyāsu

Adverb -mañjayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria