Declension table of ?mañjayiṣyat

Deva

NeuterSingularDualPlural
Nominativemañjayiṣyat mañjayiṣyantī mañjayiṣyatī mañjayiṣyanti
Vocativemañjayiṣyat mañjayiṣyantī mañjayiṣyatī mañjayiṣyanti
Accusativemañjayiṣyat mañjayiṣyantī mañjayiṣyatī mañjayiṣyanti
Instrumentalmañjayiṣyatā mañjayiṣyadbhyām mañjayiṣyadbhiḥ
Dativemañjayiṣyate mañjayiṣyadbhyām mañjayiṣyadbhyaḥ
Ablativemañjayiṣyataḥ mañjayiṣyadbhyām mañjayiṣyadbhyaḥ
Genitivemañjayiṣyataḥ mañjayiṣyatoḥ mañjayiṣyatām
Locativemañjayiṣyati mañjayiṣyatoḥ mañjayiṣyatsu

Adverb -mañjayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria