Declension table of ?mañjayiṣyat

Deva

MasculineSingularDualPlural
Nominativemañjayiṣyan mañjayiṣyantau mañjayiṣyantaḥ
Vocativemañjayiṣyan mañjayiṣyantau mañjayiṣyantaḥ
Accusativemañjayiṣyantam mañjayiṣyantau mañjayiṣyataḥ
Instrumentalmañjayiṣyatā mañjayiṣyadbhyām mañjayiṣyadbhiḥ
Dativemañjayiṣyate mañjayiṣyadbhyām mañjayiṣyadbhyaḥ
Ablativemañjayiṣyataḥ mañjayiṣyadbhyām mañjayiṣyadbhyaḥ
Genitivemañjayiṣyataḥ mañjayiṣyatoḥ mañjayiṣyatām
Locativemañjayiṣyati mañjayiṣyatoḥ mañjayiṣyatsu

Compound mañjayiṣyat -

Adverb -mañjayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria