Declension table of ?mañjayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemañjayiṣyantī mañjayiṣyantyau mañjayiṣyantyaḥ
Vocativemañjayiṣyanti mañjayiṣyantyau mañjayiṣyantyaḥ
Accusativemañjayiṣyantīm mañjayiṣyantyau mañjayiṣyantīḥ
Instrumentalmañjayiṣyantyā mañjayiṣyantībhyām mañjayiṣyantībhiḥ
Dativemañjayiṣyantyai mañjayiṣyantībhyām mañjayiṣyantībhyaḥ
Ablativemañjayiṣyantyāḥ mañjayiṣyantībhyām mañjayiṣyantībhyaḥ
Genitivemañjayiṣyantyāḥ mañjayiṣyantyoḥ mañjayiṣyantīnām
Locativemañjayiṣyantyām mañjayiṣyantyoḥ mañjayiṣyantīṣu

Compound mañjayiṣyanti - mañjayiṣyantī -

Adverb -mañjayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria