Declension table of ?mañjayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemañjayiṣyamāṇā mañjayiṣyamāṇe mañjayiṣyamāṇāḥ
Vocativemañjayiṣyamāṇe mañjayiṣyamāṇe mañjayiṣyamāṇāḥ
Accusativemañjayiṣyamāṇām mañjayiṣyamāṇe mañjayiṣyamāṇāḥ
Instrumentalmañjayiṣyamāṇayā mañjayiṣyamāṇābhyām mañjayiṣyamāṇābhiḥ
Dativemañjayiṣyamāṇāyai mañjayiṣyamāṇābhyām mañjayiṣyamāṇābhyaḥ
Ablativemañjayiṣyamāṇāyāḥ mañjayiṣyamāṇābhyām mañjayiṣyamāṇābhyaḥ
Genitivemañjayiṣyamāṇāyāḥ mañjayiṣyamāṇayoḥ mañjayiṣyamāṇānām
Locativemañjayiṣyamāṇāyām mañjayiṣyamāṇayoḥ mañjayiṣyamāṇāsu

Adverb -mañjayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria