Declension table of ?mañjayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemañjayiṣyamāṇam mañjayiṣyamāṇe mañjayiṣyamāṇāni
Vocativemañjayiṣyamāṇa mañjayiṣyamāṇe mañjayiṣyamāṇāni
Accusativemañjayiṣyamāṇam mañjayiṣyamāṇe mañjayiṣyamāṇāni
Instrumentalmañjayiṣyamāṇena mañjayiṣyamāṇābhyām mañjayiṣyamāṇaiḥ
Dativemañjayiṣyamāṇāya mañjayiṣyamāṇābhyām mañjayiṣyamāṇebhyaḥ
Ablativemañjayiṣyamāṇāt mañjayiṣyamāṇābhyām mañjayiṣyamāṇebhyaḥ
Genitivemañjayiṣyamāṇasya mañjayiṣyamāṇayoḥ mañjayiṣyamāṇānām
Locativemañjayiṣyamāṇe mañjayiṣyamāṇayoḥ mañjayiṣyamāṇeṣu

Compound mañjayiṣyamāṇa -

Adverb -mañjayiṣyamāṇam -mañjayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria