Declension table of ?mañjayat

Deva

NeuterSingularDualPlural
Nominativemañjayat mañjayantī mañjayatī mañjayanti
Vocativemañjayat mañjayantī mañjayatī mañjayanti
Accusativemañjayat mañjayantī mañjayatī mañjayanti
Instrumentalmañjayatā mañjayadbhyām mañjayadbhiḥ
Dativemañjayate mañjayadbhyām mañjayadbhyaḥ
Ablativemañjayataḥ mañjayadbhyām mañjayadbhyaḥ
Genitivemañjayataḥ mañjayatoḥ mañjayatām
Locativemañjayati mañjayatoḥ mañjayatsu

Adverb -mañjayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria