Declension table of ?mañjayat

Deva

MasculineSingularDualPlural
Nominativemañjayan mañjayantau mañjayantaḥ
Vocativemañjayan mañjayantau mañjayantaḥ
Accusativemañjayantam mañjayantau mañjayataḥ
Instrumentalmañjayatā mañjayadbhyām mañjayadbhiḥ
Dativemañjayate mañjayadbhyām mañjayadbhyaḥ
Ablativemañjayataḥ mañjayadbhyām mañjayadbhyaḥ
Genitivemañjayataḥ mañjayatoḥ mañjayatām
Locativemañjayati mañjayatoḥ mañjayatsu

Compound mañjayat -

Adverb -mañjayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria