Declension table of ?mañjayamānā

Deva

FeminineSingularDualPlural
Nominativemañjayamānā mañjayamāne mañjayamānāḥ
Vocativemañjayamāne mañjayamāne mañjayamānāḥ
Accusativemañjayamānām mañjayamāne mañjayamānāḥ
Instrumentalmañjayamānayā mañjayamānābhyām mañjayamānābhiḥ
Dativemañjayamānāyai mañjayamānābhyām mañjayamānābhyaḥ
Ablativemañjayamānāyāḥ mañjayamānābhyām mañjayamānābhyaḥ
Genitivemañjayamānāyāḥ mañjayamānayoḥ mañjayamānānām
Locativemañjayamānāyām mañjayamānayoḥ mañjayamānāsu

Adverb -mañjayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria