Declension table of ?mañjayamāna

Deva

NeuterSingularDualPlural
Nominativemañjayamānam mañjayamāne mañjayamānāni
Vocativemañjayamāna mañjayamāne mañjayamānāni
Accusativemañjayamānam mañjayamāne mañjayamānāni
Instrumentalmañjayamānena mañjayamānābhyām mañjayamānaiḥ
Dativemañjayamānāya mañjayamānābhyām mañjayamānebhyaḥ
Ablativemañjayamānāt mañjayamānābhyām mañjayamānebhyaḥ
Genitivemañjayamānasya mañjayamānayoḥ mañjayamānānām
Locativemañjayamāne mañjayamānayoḥ mañjayamāneṣu

Compound mañjayamāna -

Adverb -mañjayamānam -mañjayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria