Declension table of ?mañjayamāna

Deva

MasculineSingularDualPlural
Nominativemañjayamānaḥ mañjayamānau mañjayamānāḥ
Vocativemañjayamāna mañjayamānau mañjayamānāḥ
Accusativemañjayamānam mañjayamānau mañjayamānān
Instrumentalmañjayamānena mañjayamānābhyām mañjayamānaiḥ mañjayamānebhiḥ
Dativemañjayamānāya mañjayamānābhyām mañjayamānebhyaḥ
Ablativemañjayamānāt mañjayamānābhyām mañjayamānebhyaḥ
Genitivemañjayamānasya mañjayamānayoḥ mañjayamānānām
Locativemañjayamāne mañjayamānayoḥ mañjayamāneṣu

Compound mañjayamāna -

Adverb -mañjayamānam -mañjayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria