Declension table of ?mañjaryamāṇā

Deva

FeminineSingularDualPlural
Nominativemañjaryamāṇā mañjaryamāṇe mañjaryamāṇāḥ
Vocativemañjaryamāṇe mañjaryamāṇe mañjaryamāṇāḥ
Accusativemañjaryamāṇām mañjaryamāṇe mañjaryamāṇāḥ
Instrumentalmañjaryamāṇayā mañjaryamāṇābhyām mañjaryamāṇābhiḥ
Dativemañjaryamāṇāyai mañjaryamāṇābhyām mañjaryamāṇābhyaḥ
Ablativemañjaryamāṇāyāḥ mañjaryamāṇābhyām mañjaryamāṇābhyaḥ
Genitivemañjaryamāṇāyāḥ mañjaryamāṇayoḥ mañjaryamāṇānām
Locativemañjaryamāṇāyām mañjaryamāṇayoḥ mañjaryamāṇāsu

Adverb -mañjaryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria