Declension table of ?mañjaryamāṇa

Deva

MasculineSingularDualPlural
Nominativemañjaryamāṇaḥ mañjaryamāṇau mañjaryamāṇāḥ
Vocativemañjaryamāṇa mañjaryamāṇau mañjaryamāṇāḥ
Accusativemañjaryamāṇam mañjaryamāṇau mañjaryamāṇān
Instrumentalmañjaryamāṇena mañjaryamāṇābhyām mañjaryamāṇaiḥ mañjaryamāṇebhiḥ
Dativemañjaryamāṇāya mañjaryamāṇābhyām mañjaryamāṇebhyaḥ
Ablativemañjaryamāṇāt mañjaryamāṇābhyām mañjaryamāṇebhyaḥ
Genitivemañjaryamāṇasya mañjaryamāṇayoḥ mañjaryamāṇānām
Locativemañjaryamāṇe mañjaryamāṇayoḥ mañjaryamāṇeṣu

Compound mañjaryamāṇa -

Adverb -mañjaryamāṇam -mañjaryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria