Declension table of ?mañjarya

Deva

MasculineSingularDualPlural
Nominativemañjaryaḥ mañjaryau mañjaryāḥ
Vocativemañjarya mañjaryau mañjaryāḥ
Accusativemañjaryam mañjaryau mañjaryān
Instrumentalmañjaryeṇa mañjaryābhyām mañjaryaiḥ mañjaryebhiḥ
Dativemañjaryāya mañjaryābhyām mañjaryebhyaḥ
Ablativemañjaryāt mañjaryābhyām mañjaryebhyaḥ
Genitivemañjaryasya mañjaryayoḥ mañjaryāṇām
Locativemañjarye mañjaryayoḥ mañjaryeṣu

Compound mañjarya -

Adverb -mañjaryam -mañjaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria