Declension table of ?mañjaritavatī

Deva

FeminineSingularDualPlural
Nominativemañjaritavatī mañjaritavatyau mañjaritavatyaḥ
Vocativemañjaritavati mañjaritavatyau mañjaritavatyaḥ
Accusativemañjaritavatīm mañjaritavatyau mañjaritavatīḥ
Instrumentalmañjaritavatyā mañjaritavatībhyām mañjaritavatībhiḥ
Dativemañjaritavatyai mañjaritavatībhyām mañjaritavatībhyaḥ
Ablativemañjaritavatyāḥ mañjaritavatībhyām mañjaritavatībhyaḥ
Genitivemañjaritavatyāḥ mañjaritavatyoḥ mañjaritavatīnām
Locativemañjaritavatyām mañjaritavatyoḥ mañjaritavatīṣu

Compound mañjaritavati - mañjaritavatī -

Adverb -mañjaritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria