Declension table of ?mañjaritavat

Deva

MasculineSingularDualPlural
Nominativemañjaritavān mañjaritavantau mañjaritavantaḥ
Vocativemañjaritavan mañjaritavantau mañjaritavantaḥ
Accusativemañjaritavantam mañjaritavantau mañjaritavataḥ
Instrumentalmañjaritavatā mañjaritavadbhyām mañjaritavadbhiḥ
Dativemañjaritavate mañjaritavadbhyām mañjaritavadbhyaḥ
Ablativemañjaritavataḥ mañjaritavadbhyām mañjaritavadbhyaḥ
Genitivemañjaritavataḥ mañjaritavatoḥ mañjaritavatām
Locativemañjaritavati mañjaritavatoḥ mañjaritavatsu

Compound mañjaritavat -

Adverb -mañjaritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria