Declension table of ?mañjarayiṣyat

Deva

NeuterSingularDualPlural
Nominativemañjarayiṣyat mañjarayiṣyantī mañjarayiṣyatī mañjarayiṣyanti
Vocativemañjarayiṣyat mañjarayiṣyantī mañjarayiṣyatī mañjarayiṣyanti
Accusativemañjarayiṣyat mañjarayiṣyantī mañjarayiṣyatī mañjarayiṣyanti
Instrumentalmañjarayiṣyatā mañjarayiṣyadbhyām mañjarayiṣyadbhiḥ
Dativemañjarayiṣyate mañjarayiṣyadbhyām mañjarayiṣyadbhyaḥ
Ablativemañjarayiṣyataḥ mañjarayiṣyadbhyām mañjarayiṣyadbhyaḥ
Genitivemañjarayiṣyataḥ mañjarayiṣyatoḥ mañjarayiṣyatām
Locativemañjarayiṣyati mañjarayiṣyatoḥ mañjarayiṣyatsu

Adverb -mañjarayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria