Declension table of ?mañjarayiṣyat

Deva

MasculineSingularDualPlural
Nominativemañjarayiṣyan mañjarayiṣyantau mañjarayiṣyantaḥ
Vocativemañjarayiṣyan mañjarayiṣyantau mañjarayiṣyantaḥ
Accusativemañjarayiṣyantam mañjarayiṣyantau mañjarayiṣyataḥ
Instrumentalmañjarayiṣyatā mañjarayiṣyadbhyām mañjarayiṣyadbhiḥ
Dativemañjarayiṣyate mañjarayiṣyadbhyām mañjarayiṣyadbhyaḥ
Ablativemañjarayiṣyataḥ mañjarayiṣyadbhyām mañjarayiṣyadbhyaḥ
Genitivemañjarayiṣyataḥ mañjarayiṣyatoḥ mañjarayiṣyatām
Locativemañjarayiṣyati mañjarayiṣyatoḥ mañjarayiṣyatsu

Compound mañjarayiṣyat -

Adverb -mañjarayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria