Declension table of ?mañjarayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemañjarayiṣyantī mañjarayiṣyantyau mañjarayiṣyantyaḥ
Vocativemañjarayiṣyanti mañjarayiṣyantyau mañjarayiṣyantyaḥ
Accusativemañjarayiṣyantīm mañjarayiṣyantyau mañjarayiṣyantīḥ
Instrumentalmañjarayiṣyantyā mañjarayiṣyantībhyām mañjarayiṣyantībhiḥ
Dativemañjarayiṣyantyai mañjarayiṣyantībhyām mañjarayiṣyantībhyaḥ
Ablativemañjarayiṣyantyāḥ mañjarayiṣyantībhyām mañjarayiṣyantībhyaḥ
Genitivemañjarayiṣyantyāḥ mañjarayiṣyantyoḥ mañjarayiṣyantīnām
Locativemañjarayiṣyantyām mañjarayiṣyantyoḥ mañjarayiṣyantīṣu

Compound mañjarayiṣyanti - mañjarayiṣyantī -

Adverb -mañjarayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria