Declension table of ?mañjarayantī

Deva

FeminineSingularDualPlural
Nominativemañjarayantī mañjarayantyau mañjarayantyaḥ
Vocativemañjarayanti mañjarayantyau mañjarayantyaḥ
Accusativemañjarayantīm mañjarayantyau mañjarayantīḥ
Instrumentalmañjarayantyā mañjarayantībhyām mañjarayantībhiḥ
Dativemañjarayantyai mañjarayantībhyām mañjarayantībhyaḥ
Ablativemañjarayantyāḥ mañjarayantībhyām mañjarayantībhyaḥ
Genitivemañjarayantyāḥ mañjarayantyoḥ mañjarayantīnām
Locativemañjarayantyām mañjarayantyoḥ mañjarayantīṣu

Compound mañjarayanti - mañjarayantī -

Adverb -mañjarayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria