सुबन्तावली ?मञ्जरणीया

Roma

स्त्रीएकद्विबहु
प्रथमामञ्जरणीया मञ्जरणीये मञ्जरणीयाः
सम्बोधनम्मञ्जरणीये मञ्जरणीये मञ्जरणीयाः
द्वितीयामञ्जरणीयाम् मञ्जरणीये मञ्जरणीयाः
तृतीयामञ्जरणीयया मञ्जरणीयाभ्याम् मञ्जरणीयाभिः
चतुर्थीमञ्जरणीयायै मञ्जरणीयाभ्याम् मञ्जरणीयाभ्यः
पञ्चमीमञ्जरणीयायाः मञ्जरणीयाभ्याम् मञ्जरणीयाभ्यः
षष्ठीमञ्जरणीयायाः मञ्जरणीययोः मञ्जरणीयानाम्
सप्तमीमञ्जरणीयायाम् मञ्जरणीययोः मञ्जरणीयासु

अव्यय ॰मञ्जरणीयम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria