Declension table of ?mañjaraṇīyā

Deva

FeminineSingularDualPlural
Nominativemañjaraṇīyā mañjaraṇīye mañjaraṇīyāḥ
Vocativemañjaraṇīye mañjaraṇīye mañjaraṇīyāḥ
Accusativemañjaraṇīyām mañjaraṇīye mañjaraṇīyāḥ
Instrumentalmañjaraṇīyayā mañjaraṇīyābhyām mañjaraṇīyābhiḥ
Dativemañjaraṇīyāyai mañjaraṇīyābhyām mañjaraṇīyābhyaḥ
Ablativemañjaraṇīyāyāḥ mañjaraṇīyābhyām mañjaraṇīyābhyaḥ
Genitivemañjaraṇīyāyāḥ mañjaraṇīyayoḥ mañjaraṇīyānām
Locativemañjaraṇīyāyām mañjaraṇīyayoḥ mañjaraṇīyāsu

Adverb -mañjaraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria