Declension table of ?mañcitavya

Deva

NeuterSingularDualPlural
Nominativemañcitavyam mañcitavye mañcitavyāni
Vocativemañcitavya mañcitavye mañcitavyāni
Accusativemañcitavyam mañcitavye mañcitavyāni
Instrumentalmañcitavyena mañcitavyābhyām mañcitavyaiḥ
Dativemañcitavyāya mañcitavyābhyām mañcitavyebhyaḥ
Ablativemañcitavyāt mañcitavyābhyām mañcitavyebhyaḥ
Genitivemañcitavyasya mañcitavyayoḥ mañcitavyānām
Locativemañcitavye mañcitavyayoḥ mañcitavyeṣu

Compound mañcitavya -

Adverb -mañcitavyam -mañcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria