Declension table of ?mañcitavya

Deva

MasculineSingularDualPlural
Nominativemañcitavyaḥ mañcitavyau mañcitavyāḥ
Vocativemañcitavya mañcitavyau mañcitavyāḥ
Accusativemañcitavyam mañcitavyau mañcitavyān
Instrumentalmañcitavyena mañcitavyābhyām mañcitavyaiḥ mañcitavyebhiḥ
Dativemañcitavyāya mañcitavyābhyām mañcitavyebhyaḥ
Ablativemañcitavyāt mañcitavyābhyām mañcitavyebhyaḥ
Genitivemañcitavyasya mañcitavyayoḥ mañcitavyānām
Locativemañcitavye mañcitavyayoḥ mañcitavyeṣu

Compound mañcitavya -

Adverb -mañcitavyam -mañcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria