Declension table of ?mañcitavat

Deva

MasculineSingularDualPlural
Nominativemañcitavān mañcitavantau mañcitavantaḥ
Vocativemañcitavan mañcitavantau mañcitavantaḥ
Accusativemañcitavantam mañcitavantau mañcitavataḥ
Instrumentalmañcitavatā mañcitavadbhyām mañcitavadbhiḥ
Dativemañcitavate mañcitavadbhyām mañcitavadbhyaḥ
Ablativemañcitavataḥ mañcitavadbhyām mañcitavadbhyaḥ
Genitivemañcitavataḥ mañcitavatoḥ mañcitavatām
Locativemañcitavati mañcitavatoḥ mañcitavatsu

Compound mañcitavat -

Adverb -mañcitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria