Declension table of ?mañcitā

Deva

FeminineSingularDualPlural
Nominativemañcitā mañcite mañcitāḥ
Vocativemañcite mañcite mañcitāḥ
Accusativemañcitām mañcite mañcitāḥ
Instrumentalmañcitayā mañcitābhyām mañcitābhiḥ
Dativemañcitāyai mañcitābhyām mañcitābhyaḥ
Ablativemañcitāyāḥ mañcitābhyām mañcitābhyaḥ
Genitivemañcitāyāḥ mañcitayoḥ mañcitānām
Locativemañcitāyām mañcitayoḥ mañcitāsu

Adverb -mañcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria