Declension table of ?mañcita

Deva

NeuterSingularDualPlural
Nominativemañcitam mañcite mañcitāni
Vocativemañcita mañcite mañcitāni
Accusativemañcitam mañcite mañcitāni
Instrumentalmañcitena mañcitābhyām mañcitaiḥ
Dativemañcitāya mañcitābhyām mañcitebhyaḥ
Ablativemañcitāt mañcitābhyām mañcitebhyaḥ
Genitivemañcitasya mañcitayoḥ mañcitānām
Locativemañcite mañcitayoḥ mañciteṣu

Compound mañcita -

Adverb -mañcitam -mañcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria