Declension table of ?mañcita

Deva

MasculineSingularDualPlural
Nominativemañcitaḥ mañcitau mañcitāḥ
Vocativemañcita mañcitau mañcitāḥ
Accusativemañcitam mañcitau mañcitān
Instrumentalmañcitena mañcitābhyām mañcitaiḥ mañcitebhiḥ
Dativemañcitāya mañcitābhyām mañcitebhyaḥ
Ablativemañcitāt mañcitābhyām mañcitebhyaḥ
Genitivemañcitasya mañcitayoḥ mañcitānām
Locativemañcite mañcitayoḥ mañciteṣu

Compound mañcita -

Adverb -mañcitam -mañcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria