Declension table of ?mañciṣyat

Deva

MasculineSingularDualPlural
Nominativemañciṣyan mañciṣyantau mañciṣyantaḥ
Vocativemañciṣyan mañciṣyantau mañciṣyantaḥ
Accusativemañciṣyantam mañciṣyantau mañciṣyataḥ
Instrumentalmañciṣyatā mañciṣyadbhyām mañciṣyadbhiḥ
Dativemañciṣyate mañciṣyadbhyām mañciṣyadbhyaḥ
Ablativemañciṣyataḥ mañciṣyadbhyām mañciṣyadbhyaḥ
Genitivemañciṣyataḥ mañciṣyatoḥ mañciṣyatām
Locativemañciṣyati mañciṣyatoḥ mañciṣyatsu

Compound mañciṣyat -

Adverb -mañciṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria