सुबन्तावली ?मञ्चिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामञ्चिष्यन्ती मञ्चिष्यन्त्यौ मञ्चिष्यन्त्यः
सम्बोधनम्मञ्चिष्यन्ति मञ्चिष्यन्त्यौ मञ्चिष्यन्त्यः
द्वितीयामञ्चिष्यन्तीम् मञ्चिष्यन्त्यौ मञ्चिष्यन्तीः
तृतीयामञ्चिष्यन्त्या मञ्चिष्यन्तीभ्याम् मञ्चिष्यन्तीभिः
चतुर्थीमञ्चिष्यन्त्यै मञ्चिष्यन्तीभ्याम् मञ्चिष्यन्तीभ्यः
पञ्चमीमञ्चिष्यन्त्याः मञ्चिष्यन्तीभ्याम् मञ्चिष्यन्तीभ्यः
षष्ठीमञ्चिष्यन्त्याः मञ्चिष्यन्त्योः मञ्चिष्यन्तीनाम्
सप्तमीमञ्चिष्यन्त्याम् मञ्चिष्यन्त्योः मञ्चिष्यन्तीषु

समास मञ्चिष्यन्ति मञ्चिष्यन्ती

अव्यय ॰मञ्चिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria