Declension table of ?mañciṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemañciṣyamāṇā mañciṣyamāṇe mañciṣyamāṇāḥ
Vocativemañciṣyamāṇe mañciṣyamāṇe mañciṣyamāṇāḥ
Accusativemañciṣyamāṇām mañciṣyamāṇe mañciṣyamāṇāḥ
Instrumentalmañciṣyamāṇayā mañciṣyamāṇābhyām mañciṣyamāṇābhiḥ
Dativemañciṣyamāṇāyai mañciṣyamāṇābhyām mañciṣyamāṇābhyaḥ
Ablativemañciṣyamāṇāyāḥ mañciṣyamāṇābhyām mañciṣyamāṇābhyaḥ
Genitivemañciṣyamāṇāyāḥ mañciṣyamāṇayoḥ mañciṣyamāṇānām
Locativemañciṣyamāṇāyām mañciṣyamāṇayoḥ mañciṣyamāṇāsu

Adverb -mañciṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria