Declension table of ?mañciṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemañciṣyamāṇam mañciṣyamāṇe mañciṣyamāṇāni
Vocativemañciṣyamāṇa mañciṣyamāṇe mañciṣyamāṇāni
Accusativemañciṣyamāṇam mañciṣyamāṇe mañciṣyamāṇāni
Instrumentalmañciṣyamāṇena mañciṣyamāṇābhyām mañciṣyamāṇaiḥ
Dativemañciṣyamāṇāya mañciṣyamāṇābhyām mañciṣyamāṇebhyaḥ
Ablativemañciṣyamāṇāt mañciṣyamāṇābhyām mañciṣyamāṇebhyaḥ
Genitivemañciṣyamāṇasya mañciṣyamāṇayoḥ mañciṣyamāṇānām
Locativemañciṣyamāṇe mañciṣyamāṇayoḥ mañciṣyamāṇeṣu

Compound mañciṣyamāṇa -

Adverb -mañciṣyamāṇam -mañciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria