Declension table of ?mañciṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemañciṣyamāṇaḥ mañciṣyamāṇau mañciṣyamāṇāḥ
Vocativemañciṣyamāṇa mañciṣyamāṇau mañciṣyamāṇāḥ
Accusativemañciṣyamāṇam mañciṣyamāṇau mañciṣyamāṇān
Instrumentalmañciṣyamāṇena mañciṣyamāṇābhyām mañciṣyamāṇaiḥ mañciṣyamāṇebhiḥ
Dativemañciṣyamāṇāya mañciṣyamāṇābhyām mañciṣyamāṇebhyaḥ
Ablativemañciṣyamāṇāt mañciṣyamāṇābhyām mañciṣyamāṇebhyaḥ
Genitivemañciṣyamāṇasya mañciṣyamāṇayoḥ mañciṣyamāṇānām
Locativemañciṣyamāṇe mañciṣyamāṇayoḥ mañciṣyamāṇeṣu

Compound mañciṣyamāṇa -

Adverb -mañciṣyamāṇam -mañciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria