Declension table of ?mañcat

Deva

NeuterSingularDualPlural
Nominativemañcat mañcantī mañcatī mañcanti
Vocativemañcat mañcantī mañcatī mañcanti
Accusativemañcat mañcantī mañcatī mañcanti
Instrumentalmañcatā mañcadbhyām mañcadbhiḥ
Dativemañcate mañcadbhyām mañcadbhyaḥ
Ablativemañcataḥ mañcadbhyām mañcadbhyaḥ
Genitivemañcataḥ mañcatoḥ mañcatām
Locativemañcati mañcatoḥ mañcatsu

Adverb -mañcatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria