Declension table of ?mañcat

Deva

MasculineSingularDualPlural
Nominativemañcan mañcantau mañcantaḥ
Vocativemañcan mañcantau mañcantaḥ
Accusativemañcantam mañcantau mañcataḥ
Instrumentalmañcatā mañcadbhyām mañcadbhiḥ
Dativemañcate mañcadbhyām mañcadbhyaḥ
Ablativemañcataḥ mañcadbhyām mañcadbhyaḥ
Genitivemañcataḥ mañcatoḥ mañcatām
Locativemañcati mañcatoḥ mañcatsu

Compound mañcat -

Adverb -mañcantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria