Declension table of ?mañcantī

Deva

FeminineSingularDualPlural
Nominativemañcantī mañcantyau mañcantyaḥ
Vocativemañcanti mañcantyau mañcantyaḥ
Accusativemañcantīm mañcantyau mañcantīḥ
Instrumentalmañcantyā mañcantībhyām mañcantībhiḥ
Dativemañcantyai mañcantībhyām mañcantībhyaḥ
Ablativemañcantyāḥ mañcantībhyām mañcantībhyaḥ
Genitivemañcantyāḥ mañcantyoḥ mañcantīnām
Locativemañcantyām mañcantyoḥ mañcantīṣu

Compound mañcanti - mañcantī -

Adverb -mañcanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria