Declension table of ?mañcanīya

Deva

NeuterSingularDualPlural
Nominativemañcanīyam mañcanīye mañcanīyāni
Vocativemañcanīya mañcanīye mañcanīyāni
Accusativemañcanīyam mañcanīye mañcanīyāni
Instrumentalmañcanīyena mañcanīyābhyām mañcanīyaiḥ
Dativemañcanīyāya mañcanīyābhyām mañcanīyebhyaḥ
Ablativemañcanīyāt mañcanīyābhyām mañcanīyebhyaḥ
Genitivemañcanīyasya mañcanīyayoḥ mañcanīyānām
Locativemañcanīye mañcanīyayoḥ mañcanīyeṣu

Compound mañcanīya -

Adverb -mañcanīyam -mañcanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria