Declension table of ?mañcamānā

Deva

FeminineSingularDualPlural
Nominativemañcamānā mañcamāne mañcamānāḥ
Vocativemañcamāne mañcamāne mañcamānāḥ
Accusativemañcamānām mañcamāne mañcamānāḥ
Instrumentalmañcamānayā mañcamānābhyām mañcamānābhiḥ
Dativemañcamānāyai mañcamānābhyām mañcamānābhyaḥ
Ablativemañcamānāyāḥ mañcamānābhyām mañcamānābhyaḥ
Genitivemañcamānāyāḥ mañcamānayoḥ mañcamānānām
Locativemañcamānāyām mañcamānayoḥ mañcamānāsu

Adverb -mañcamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria