Declension table of ?mañcamāna

Deva

NeuterSingularDualPlural
Nominativemañcamānam mañcamāne mañcamānāni
Vocativemañcamāna mañcamāne mañcamānāni
Accusativemañcamānam mañcamāne mañcamānāni
Instrumentalmañcamānena mañcamānābhyām mañcamānaiḥ
Dativemañcamānāya mañcamānābhyām mañcamānebhyaḥ
Ablativemañcamānāt mañcamānābhyām mañcamānebhyaḥ
Genitivemañcamānasya mañcamānayoḥ mañcamānānām
Locativemañcamāne mañcamānayoḥ mañcamāneṣu

Compound mañcamāna -

Adverb -mañcamānam -mañcamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria