Declension table of mañcaka

Deva

MasculineSingularDualPlural
Nominativemañcakaḥ mañcakau mañcakāḥ
Vocativemañcaka mañcakau mañcakāḥ
Accusativemañcakam mañcakau mañcakān
Instrumentalmañcakena mañcakābhyām mañcakaiḥ mañcakebhiḥ
Dativemañcakāya mañcakābhyām mañcakebhyaḥ
Ablativemañcakāt mañcakābhyām mañcakebhyaḥ
Genitivemañcakasya mañcakayoḥ mañcakānām
Locativemañcake mañcakayoḥ mañcakeṣu

Compound mañcaka -

Adverb -mañcakam -mañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria