Declension table of ?mṛśyamāna

Deva

NeuterSingularDualPlural
Nominativemṛśyamānam mṛśyamāne mṛśyamānāni
Vocativemṛśyamāna mṛśyamāne mṛśyamānāni
Accusativemṛśyamānam mṛśyamāne mṛśyamānāni
Instrumentalmṛśyamānena mṛśyamānābhyām mṛśyamānaiḥ
Dativemṛśyamānāya mṛśyamānābhyām mṛśyamānebhyaḥ
Ablativemṛśyamānāt mṛśyamānābhyām mṛśyamānebhyaḥ
Genitivemṛśyamānasya mṛśyamānayoḥ mṛśyamānānām
Locativemṛśyamāne mṛśyamānayoḥ mṛśyamāneṣu

Compound mṛśyamāna -

Adverb -mṛśyamānam -mṛśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria