Declension table of ?mṛśantī

Deva

FeminineSingularDualPlural
Nominativemṛśantī mṛśantyau mṛśantyaḥ
Vocativemṛśanti mṛśantyau mṛśantyaḥ
Accusativemṛśantīm mṛśantyau mṛśantīḥ
Instrumentalmṛśantyā mṛśantībhyām mṛśantībhiḥ
Dativemṛśantyai mṛśantībhyām mṛśantībhyaḥ
Ablativemṛśantyāḥ mṛśantībhyām mṛśantībhyaḥ
Genitivemṛśantyāḥ mṛśantyoḥ mṛśantīnām
Locativemṛśantyām mṛśantyoḥ mṛśantīṣu

Compound mṛśanti - mṛśantī -

Adverb -mṛśanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria