Declension table of ?mṛśamāna

Deva

NeuterSingularDualPlural
Nominativemṛśamānam mṛśamāne mṛśamānāni
Vocativemṛśamāna mṛśamāne mṛśamānāni
Accusativemṛśamānam mṛśamāne mṛśamānāni
Instrumentalmṛśamānena mṛśamānābhyām mṛśamānaiḥ
Dativemṛśamānāya mṛśamānābhyām mṛśamānebhyaḥ
Ablativemṛśamānāt mṛśamānābhyām mṛśamānebhyaḥ
Genitivemṛśamānasya mṛśamānayoḥ mṛśamānānām
Locativemṛśamāne mṛśamānayoḥ mṛśamāneṣu

Compound mṛśamāna -

Adverb -mṛśamānam -mṛśamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria